Rūpastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

रूपस्तवः

rūpastavaḥ


sarvabhūtamaṇikampita tubhyaṃ

kṣāntimeva caritaṃ tava rūpam |

sarvarūpavaradivyasurūpaṃ

taṃ namāmi daśabalavararūpam || 1 ||


bhṛṅgarājaśikhimūrdhni sukeśaṃ

kokilābhaśikhidivyasukeśam |

snigdhanīlamṛdukuñcitakeśaṃ

taṃ namāmi daśabalavarakeśam || 2 ||



śaṅkhakundakumudaṃ vimaromaṃ

janmaduḥkhavigataṃ vimaromam |

rogaśokavimate vimaromaṃ

taṃ namāmi daśabalavararomam || 3 ||



pūrṇacandradyutiśobhitavaktraṃ

tuṅganāsamaṇibhāśubhavaktram |

buddhapaṅkajinabhāmaravaktraṃ

taṃ namāmi daśabalavaravaktram || 4 ||



raśmisahasravicitrasumūrdhni

puṣpavarṣaśatapūjitamūrdhni |

ratnavarṣaśatapūjitamūrdhni

taṃ namāmi daśabalavaramūrdhni || 5 ||



netrapatākavilambitaśīrṣaṃ

kāñcanachatravaropitaśīrṣam |

netravitānasuśobhitaśīrṣaṃ

taṃ namāmi daśabalavaraśīrṣam || 6 ||



divyāmbaramukuṭaṃ maṇimukuṭaṃ

candraprabhāmukuṭāmaṇimukuṭam |

āgataśīrṣamakhaṇḍitamukuṭaṃ

taṃ namāmi daśabalavaramukuṭam || 7 ||



cārudalāyatapaṅkajanetraṃ

divyajñānavipulāyatanetram |

dhyānamokṣaśubhasaṃskṛtanetraṃ

taṃ namāmi daśabalavaranetram || 8 ||



śuddhakarṇaśubhaśuddhasukarṇaṃ

śuddhaprajñavaraśobhitakarṇam |

śuddhajñānavaraśuddhasukarṇaṃ

taṃ namāmi daśabalavarakarṇam || 9 ||



śubhrakundaśaśipaṅkajadantaṃ

tīkṣṇasulakṣaṇanirmaladantam |

viśvapañcadaśapañcasudantaṃ

taṃ namāmi daśabalavaradantam || 10 ||



uccavākyasasurāsurajihvāṃ

dharmajñānakṛtapāpadajihvām |

gandhadhūpasasurāsurajihvāṃ

taṃ namāmi daśabalavarajihvām || 11 ||



meghasudundubhināditaghoṣaṃ

satyadharmanayasuviditaghoṣam |

divyavādiparavāditaghoṣaṃ

taṃ namāmi daśabalavaraghoṣam || 12 ||



grīvagrīvadaśagrīvasugrīvaṃ

kṣāntivīryaṃ tava grīvasugrīvam |

hemavarṇamaṇigrīvasugrīvaṃ

taṃ namāmi daśabalavaragrīvam || 13 ||



siṃhakāyahimakundasukāyaṃ

dhyānakāyaguṇasāgarakāyam |

aṣṭasulakṣaṇanirmalakāyaṃ

taṃ namāmi daśabalavarakāyam || 14 ||



śvetaraktaśubhaśobhitavastraṃ

nīlapītaharitāyitavastram |

hāradhavalaśubhaśobhitavastraṃ

taṃ namāmi daśabalavaravastram || 15 ||



hemanāgakarasaṃskṛtabāhū

puṣpadānakṛtaśobhitabāhū |

dhīravīryasumanoharabāhū

taṃ (tau) namāmi daśabalavarabāhū || 16 ||



cāmaracakrasuśobhitahastaṃ

vimalasukomalapaṅkajahastam |

bhūtapretaśaraṇāgatahastaṃ

taṃ namāmi daśabalavarahastam || 17 ||



rāgadveṣatanuvarjitacittaṃ

kalpakoṭisamabhāvitacittam |

śīlajñānasamabhāvitacittaṃ

taṃ namāmi daśabalavaracittam || 18 ||



padmanābhaśubhaśobhitanābhaṃ

padmayoniśubhaśobhitanābham |

brahmajyotisuśobhitanābhaṃ

taṃ namāmi daśabalavaranābham || 19 ||



cakrasulakṣaṇabhūṣitapādaṃ

aṅkuśaśaktivirājitapādam |

nāgayakṣagaṇavanditapādaṃ

taṃ namāmi daśabalavarapādam || 20 ||



bhāskaradyutirājitapādaṃ

devadānavagaṇavanditapādam |

sarvadevagaṇavanditapādaṃ

taṃ namāmi daśabalavarapādam || 21 ||



sarvadevagaṇapūjitaśīrṣaṃ

sūryakoṭisamabhāvitaśīrṣam |

divyajvālajvalitārpitaśīrṣaṃ

taṃ namāmi daśabalavaraśīrṣam || 22 ||



puṣpadhūpaśatapūjitaśīrṣaṃ

dīpagandhaśatapūjitaśīrṣam |

mālyavastraśatapūjitaśīrṣaṃ

taṃ namāmi daśabalavaraśīrṣam || 23 ||



tribhuvanadharmakalābhyuṣṇīṣa-

ratnachatramukuṭādipūjitam |

ye paṭhanti sugatastavamenaṃ

te labhanti śubhamokṣapathādhigamam || 24 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya rūpastavaṃ samāptam |